Declension table of ?madanatantra

Deva

NeuterSingularDualPlural
Nominativemadanatantram madanatantre madanatantrāṇi
Vocativemadanatantra madanatantre madanatantrāṇi
Accusativemadanatantram madanatantre madanatantrāṇi
Instrumentalmadanatantreṇa madanatantrābhyām madanatantraiḥ
Dativemadanatantrāya madanatantrābhyām madanatantrebhyaḥ
Ablativemadanatantrāt madanatantrābhyām madanatantrebhyaḥ
Genitivemadanatantrasya madanatantrayoḥ madanatantrāṇām
Locativemadanatantre madanatantrayoḥ madanatantreṣu

Compound madanatantra -

Adverb -madanatantram -madanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria