Declension table of ?madanasañjīvana

Deva

NeuterSingularDualPlural
Nominativemadanasañjīvanam madanasañjīvane madanasañjīvanāni
Vocativemadanasañjīvana madanasañjīvane madanasañjīvanāni
Accusativemadanasañjīvanam madanasañjīvane madanasañjīvanāni
Instrumentalmadanasañjīvanena madanasañjīvanābhyām madanasañjīvanaiḥ
Dativemadanasañjīvanāya madanasañjīvanābhyām madanasañjīvanebhyaḥ
Ablativemadanasañjīvanāt madanasañjīvanābhyām madanasañjīvanebhyaḥ
Genitivemadanasañjīvanasya madanasañjīvanayoḥ madanasañjīvanānām
Locativemadanasañjīvane madanasañjīvanayoḥ madanasañjīvaneṣu

Compound madanasañjīvana -

Adverb -madanasañjīvanam -madanasañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria