Declension table of ?madanasandeśa

Deva

MasculineSingularDualPlural
Nominativemadanasandeśaḥ madanasandeśau madanasandeśāḥ
Vocativemadanasandeśa madanasandeśau madanasandeśāḥ
Accusativemadanasandeśam madanasandeśau madanasandeśān
Instrumentalmadanasandeśena madanasandeśābhyām madanasandeśaiḥ madanasandeśebhiḥ
Dativemadanasandeśāya madanasandeśābhyām madanasandeśebhyaḥ
Ablativemadanasandeśāt madanasandeśābhyām madanasandeśebhyaḥ
Genitivemadanasandeśasya madanasandeśayoḥ madanasandeśānām
Locativemadanasandeśe madanasandeśayoḥ madanasandeśeṣu

Compound madanasandeśa -

Adverb -madanasandeśam -madanasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria