Declension table of ?madanaratna

Deva

NeuterSingularDualPlural
Nominativemadanaratnam madanaratne madanaratnāni
Vocativemadanaratna madanaratne madanaratnāni
Accusativemadanaratnam madanaratne madanaratnāni
Instrumentalmadanaratnena madanaratnābhyām madanaratnaiḥ
Dativemadanaratnāya madanaratnābhyām madanaratnebhyaḥ
Ablativemadanaratnāt madanaratnābhyām madanaratnebhyaḥ
Genitivemadanaratnasya madanaratnayoḥ madanaratnānām
Locativemadanaratne madanaratnayoḥ madanaratneṣu

Compound madanaratna -

Adverb -madanaratnam -madanaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria