Declension table of ?madanaphala

Deva

NeuterSingularDualPlural
Nominativemadanaphalam madanaphale madanaphalāni
Vocativemadanaphala madanaphale madanaphalāni
Accusativemadanaphalam madanaphale madanaphalāni
Instrumentalmadanaphalena madanaphalābhyām madanaphalaiḥ
Dativemadanaphalāya madanaphalābhyām madanaphalebhyaḥ
Ablativemadanaphalāt madanaphalābhyām madanaphalebhyaḥ
Genitivemadanaphalasya madanaphalayoḥ madanaphalānām
Locativemadanaphale madanaphalayoḥ madanaphaleṣu

Compound madanaphala -

Adverb -madanaphalam -madanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria