Declension table of ?madanaparājaya

Deva

MasculineSingularDualPlural
Nominativemadanaparājayaḥ madanaparājayau madanaparājayāḥ
Vocativemadanaparājaya madanaparājayau madanaparājayāḥ
Accusativemadanaparājayam madanaparājayau madanaparājayān
Instrumentalmadanaparājayena madanaparājayābhyām madanaparājayaiḥ madanaparājayebhiḥ
Dativemadanaparājayāya madanaparājayābhyām madanaparājayebhyaḥ
Ablativemadanaparājayāt madanaparājayābhyām madanaparājayebhyaḥ
Genitivemadanaparājayasya madanaparājayayoḥ madanaparājayānām
Locativemadanaparājaye madanaparājayayoḥ madanaparājayeṣu

Compound madanaparājaya -

Adverb -madanaparājayam -madanaparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria