Declension table of ?madanapakṣin

Deva

MasculineSingularDualPlural
Nominativemadanapakṣī madanapakṣiṇau madanapakṣiṇaḥ
Vocativemadanapakṣin madanapakṣiṇau madanapakṣiṇaḥ
Accusativemadanapakṣiṇam madanapakṣiṇau madanapakṣiṇaḥ
Instrumentalmadanapakṣiṇā madanapakṣibhyām madanapakṣibhiḥ
Dativemadanapakṣiṇe madanapakṣibhyām madanapakṣibhyaḥ
Ablativemadanapakṣiṇaḥ madanapakṣibhyām madanapakṣibhyaḥ
Genitivemadanapakṣiṇaḥ madanapakṣiṇoḥ madanapakṣiṇām
Locativemadanapakṣiṇi madanapakṣiṇoḥ madanapakṣiṣu

Compound madanapakṣi -

Adverb -madanapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria