Declension table of ?madanapāthaka

Deva

MasculineSingularDualPlural
Nominativemadanapāthakaḥ madanapāthakau madanapāthakāḥ
Vocativemadanapāthaka madanapāthakau madanapāthakāḥ
Accusativemadanapāthakam madanapāthakau madanapāthakān
Instrumentalmadanapāthakena madanapāthakābhyām madanapāthakaiḥ madanapāthakebhiḥ
Dativemadanapāthakāya madanapāthakābhyām madanapāthakebhyaḥ
Ablativemadanapāthakāt madanapāthakābhyām madanapāthakebhyaḥ
Genitivemadanapāthakasya madanapāthakayoḥ madanapāthakānām
Locativemadanapāthake madanapāthakayoḥ madanapāthakeṣu

Compound madanapāthaka -

Adverb -madanapāthakam -madanapāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria