Declension table of ?madanapāla

Deva

MasculineSingularDualPlural
Nominativemadanapālaḥ madanapālau madanapālāḥ
Vocativemadanapāla madanapālau madanapālāḥ
Accusativemadanapālam madanapālau madanapālān
Instrumentalmadanapālena madanapālābhyām madanapālaiḥ madanapālebhiḥ
Dativemadanapālāya madanapālābhyām madanapālebhyaḥ
Ablativemadanapālāt madanapālābhyām madanapālebhyaḥ
Genitivemadanapālasya madanapālayoḥ madanapālānām
Locativemadanapāle madanapālayoḥ madanapāleṣu

Compound madanapāla -

Adverb -madanapālam -madanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria