Declension table of ?madanamukhacapeṭā

Deva

FeminineSingularDualPlural
Nominativemadanamukhacapeṭā madanamukhacapeṭe madanamukhacapeṭāḥ
Vocativemadanamukhacapeṭe madanamukhacapeṭe madanamukhacapeṭāḥ
Accusativemadanamukhacapeṭām madanamukhacapeṭe madanamukhacapeṭāḥ
Instrumentalmadanamukhacapeṭayā madanamukhacapeṭābhyām madanamukhacapeṭābhiḥ
Dativemadanamukhacapeṭāyai madanamukhacapeṭābhyām madanamukhacapeṭābhyaḥ
Ablativemadanamukhacapeṭāyāḥ madanamukhacapeṭābhyām madanamukhacapeṭābhyaḥ
Genitivemadanamukhacapeṭāyāḥ madanamukhacapeṭayoḥ madanamukhacapeṭānām
Locativemadanamukhacapeṭāyām madanamukhacapeṭayoḥ madanamukhacapeṭāsu

Adverb -madanamukhacapeṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria