Declension table of ?madanamiśra

Deva

MasculineSingularDualPlural
Nominativemadanamiśraḥ madanamiśrau madanamiśrāḥ
Vocativemadanamiśra madanamiśrau madanamiśrāḥ
Accusativemadanamiśram madanamiśrau madanamiśrān
Instrumentalmadanamiśreṇa madanamiśrābhyām madanamiśraiḥ madanamiśrebhiḥ
Dativemadanamiśrāya madanamiśrābhyām madanamiśrebhyaḥ
Ablativemadanamiśrāt madanamiśrābhyām madanamiśrebhyaḥ
Genitivemadanamiśrasya madanamiśrayoḥ madanamiśrāṇām
Locativemadanamiśre madanamiśrayoḥ madanamiśreṣu

Compound madanamiśra -

Adverb -madanamiśram -madanamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria