Declension table of ?madanamahārṇava

Deva

MasculineSingularDualPlural
Nominativemadanamahārṇavaḥ madanamahārṇavau madanamahārṇavāḥ
Vocativemadanamahārṇava madanamahārṇavau madanamahārṇavāḥ
Accusativemadanamahārṇavam madanamahārṇavau madanamahārṇavān
Instrumentalmadanamahārṇavena madanamahārṇavābhyām madanamahārṇavaiḥ madanamahārṇavebhiḥ
Dativemadanamahārṇavāya madanamahārṇavābhyām madanamahārṇavebhyaḥ
Ablativemadanamahārṇavāt madanamahārṇavābhyām madanamahārṇavebhyaḥ
Genitivemadanamahārṇavasya madanamahārṇavayoḥ madanamahārṇavānām
Locativemadanamahārṇave madanamahārṇavayoḥ madanamahārṇaveṣu

Compound madanamahārṇava -

Adverb -madanamahārṇavam -madanamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria