Declension table of ?madanamālā

Deva

FeminineSingularDualPlural
Nominativemadanamālā madanamāle madanamālāḥ
Vocativemadanamāle madanamāle madanamālāḥ
Accusativemadanamālām madanamāle madanamālāḥ
Instrumentalmadanamālayā madanamālābhyām madanamālābhiḥ
Dativemadanamālāyai madanamālābhyām madanamālābhyaḥ
Ablativemadanamālāyāḥ madanamālābhyām madanamālābhyaḥ
Genitivemadanamālāyāḥ madanamālayoḥ madanamālānām
Locativemadanamālāyām madanamālayoḥ madanamālāsu

Adverb -madanamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria