Declension table of ?madanakliṣṭā

Deva

FeminineSingularDualPlural
Nominativemadanakliṣṭā madanakliṣṭe madanakliṣṭāḥ
Vocativemadanakliṣṭe madanakliṣṭe madanakliṣṭāḥ
Accusativemadanakliṣṭām madanakliṣṭe madanakliṣṭāḥ
Instrumentalmadanakliṣṭayā madanakliṣṭābhyām madanakliṣṭābhiḥ
Dativemadanakliṣṭāyai madanakliṣṭābhyām madanakliṣṭābhyaḥ
Ablativemadanakliṣṭāyāḥ madanakliṣṭābhyām madanakliṣṭābhyaḥ
Genitivemadanakliṣṭāyāḥ madanakliṣṭayoḥ madanakliṣṭānām
Locativemadanakliṣṭāyām madanakliṣṭayoḥ madanakliṣṭāsu

Adverb -madanakliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria