Declension table of ?madanakliṣṭa

Deva

NeuterSingularDualPlural
Nominativemadanakliṣṭam madanakliṣṭe madanakliṣṭāni
Vocativemadanakliṣṭa madanakliṣṭe madanakliṣṭāni
Accusativemadanakliṣṭam madanakliṣṭe madanakliṣṭāni
Instrumentalmadanakliṣṭena madanakliṣṭābhyām madanakliṣṭaiḥ
Dativemadanakliṣṭāya madanakliṣṭābhyām madanakliṣṭebhyaḥ
Ablativemadanakliṣṭāt madanakliṣṭābhyām madanakliṣṭebhyaḥ
Genitivemadanakliṣṭasya madanakliṣṭayoḥ madanakliṣṭānām
Locativemadanakliṣṭe madanakliṣṭayoḥ madanakliṣṭeṣu

Compound madanakliṣṭa -

Adverb -madanakliṣṭam -madanakliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria