Declension table of ?madanagopāla

Deva

MasculineSingularDualPlural
Nominativemadanagopālaḥ madanagopālau madanagopālāḥ
Vocativemadanagopāla madanagopālau madanagopālāḥ
Accusativemadanagopālam madanagopālau madanagopālān
Instrumentalmadanagopālena madanagopālābhyām madanagopālaiḥ madanagopālebhiḥ
Dativemadanagopālāya madanagopālābhyām madanagopālebhyaḥ
Ablativemadanagopālāt madanagopālābhyām madanagopālebhyaḥ
Genitivemadanagopālasya madanagopālayoḥ madanagopālānām
Locativemadanagopāle madanagopālayoḥ madanagopāleṣu

Compound madanagopāla -

Adverb -madanagopālam -madanagopālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria