Declension table of madanadvādaśī

Deva

FeminineSingularDualPlural
Nominativemadanadvādaśī madanadvādaśyau madanadvādaśyaḥ
Vocativemadanadvādaśi madanadvādaśyau madanadvādaśyaḥ
Accusativemadanadvādaśīm madanadvādaśyau madanadvādaśīḥ
Instrumentalmadanadvādaśyā madanadvādaśībhyām madanadvādaśībhiḥ
Dativemadanadvādaśyai madanadvādaśībhyām madanadvādaśībhyaḥ
Ablativemadanadvādaśyāḥ madanadvādaśībhyām madanadvādaśībhyaḥ
Genitivemadanadvādaśyāḥ madanadvādaśyoḥ madanadvādaśīnām
Locativemadanadvādaśyām madanadvādaśyoḥ madanadvādaśīṣu

Compound madanadvādaśi - madanadvādaśī -

Adverb -madanadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria