Declension table of madanadamana

Deva

MasculineSingularDualPlural
Nominativemadanadamanaḥ madanadamanau madanadamanāḥ
Vocativemadanadamana madanadamanau madanadamanāḥ
Accusativemadanadamanam madanadamanau madanadamanān
Instrumentalmadanadamanena madanadamanābhyām madanadamanaiḥ madanadamanebhiḥ
Dativemadanadamanāya madanadamanābhyām madanadamanebhyaḥ
Ablativemadanadamanāt madanadamanābhyām madanadamanebhyaḥ
Genitivemadanadamanasya madanadamanayoḥ madanadamanānām
Locativemadanadamane madanadamanayoḥ madanadamaneṣu

Compound madanadamana -

Adverb -madanadamanam -madanadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria