Declension table of madanadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativemadanadaṃṣṭrā madanadaṃṣṭre madanadaṃṣṭrāḥ
Vocativemadanadaṃṣṭre madanadaṃṣṭre madanadaṃṣṭrāḥ
Accusativemadanadaṃṣṭrām madanadaṃṣṭre madanadaṃṣṭrāḥ
Instrumentalmadanadaṃṣṭrayā madanadaṃṣṭrābhyām madanadaṃṣṭrābhiḥ
Dativemadanadaṃṣṭrāyai madanadaṃṣṭrābhyām madanadaṃṣṭrābhyaḥ
Ablativemadanadaṃṣṭrāyāḥ madanadaṃṣṭrābhyām madanadaṃṣṭrābhyaḥ
Genitivemadanadaṃṣṭrāyāḥ madanadaṃṣṭrayoḥ madanadaṃṣṭrāṇām
Locativemadanadaṃṣṭrāyām madanadaṃṣṭrayoḥ madanadaṃṣṭrāsu

Adverb -madanadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria