Declension table of ?madanabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemadanabhūṣaṇam madanabhūṣaṇe madanabhūṣaṇāni
Vocativemadanabhūṣaṇa madanabhūṣaṇe madanabhūṣaṇāni
Accusativemadanabhūṣaṇam madanabhūṣaṇe madanabhūṣaṇāni
Instrumentalmadanabhūṣaṇena madanabhūṣaṇābhyām madanabhūṣaṇaiḥ
Dativemadanabhūṣaṇāya madanabhūṣaṇābhyām madanabhūṣaṇebhyaḥ
Ablativemadanabhūṣaṇāt madanabhūṣaṇābhyām madanabhūṣaṇebhyaḥ
Genitivemadanabhūṣaṇasya madanabhūṣaṇayoḥ madanabhūṣaṇānām
Locativemadanabhūṣaṇe madanabhūṣaṇayoḥ madanabhūṣaṇeṣu

Compound madanabhūṣaṇa -

Adverb -madanabhūṣaṇam -madanabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria