Declension table of ?madanabhavana

Deva

NeuterSingularDualPlural
Nominativemadanabhavanam madanabhavane madanabhavanāni
Vocativemadanabhavana madanabhavane madanabhavanāni
Accusativemadanabhavanam madanabhavane madanabhavanāni
Instrumentalmadanabhavanena madanabhavanābhyām madanabhavanaiḥ
Dativemadanabhavanāya madanabhavanābhyām madanabhavanebhyaḥ
Ablativemadanabhavanāt madanabhavanābhyām madanabhavanebhyaḥ
Genitivemadanabhavanasya madanabhavanayoḥ madanabhavanānām
Locativemadanabhavane madanabhavanayoḥ madanabhavaneṣu

Compound madanabhavana -

Adverb -madanabhavanam -madanabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria