Declension table of ?madanabādhā

Deva

FeminineSingularDualPlural
Nominativemadanabādhā madanabādhe madanabādhāḥ
Vocativemadanabādhe madanabādhe madanabādhāḥ
Accusativemadanabādhām madanabādhe madanabādhāḥ
Instrumentalmadanabādhayā madanabādhābhyām madanabādhābhiḥ
Dativemadanabādhāyai madanabādhābhyām madanabādhābhyaḥ
Ablativemadanabādhāyāḥ madanabādhābhyām madanabādhābhyaḥ
Genitivemadanabādhāyāḥ madanabādhayoḥ madanabādhānām
Locativemadanabādhāyām madanabādhayoḥ madanabādhāsu

Adverb -madanabādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria