Declension table of ?madanāvastha

Deva

MasculineSingularDualPlural
Nominativemadanāvasthaḥ madanāvasthau madanāvasthāḥ
Vocativemadanāvastha madanāvasthau madanāvasthāḥ
Accusativemadanāvastham madanāvasthau madanāvasthān
Instrumentalmadanāvasthena madanāvasthābhyām madanāvasthaiḥ madanāvasthebhiḥ
Dativemadanāvasthāya madanāvasthābhyām madanāvasthebhyaḥ
Ablativemadanāvasthāt madanāvasthābhyām madanāvasthebhyaḥ
Genitivemadanāvasthasya madanāvasthayoḥ madanāvasthānām
Locativemadanāvasthe madanāvasthayoḥ madanāvastheṣu

Compound madanāvastha -

Adverb -madanāvastham -madanāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria