Declension table of ?madanāturā

Deva

FeminineSingularDualPlural
Nominativemadanāturā madanāture madanāturāḥ
Vocativemadanāture madanāture madanāturāḥ
Accusativemadanāturām madanāture madanāturāḥ
Instrumentalmadanāturayā madanāturābhyām madanāturābhiḥ
Dativemadanāturāyai madanāturābhyām madanāturābhyaḥ
Ablativemadanāturāyāḥ madanāturābhyām madanāturābhyaḥ
Genitivemadanāturāyāḥ madanāturayoḥ madanāturāṇām
Locativemadanāturāyām madanāturayoḥ madanāturāsu

Adverb -madanāturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria