Declension table of ?madanātura

Deva

NeuterSingularDualPlural
Nominativemadanāturam madanāture madanāturāṇi
Vocativemadanātura madanāture madanāturāṇi
Accusativemadanāturam madanāture madanāturāṇi
Instrumentalmadanātureṇa madanāturābhyām madanāturaiḥ
Dativemadanāturāya madanāturābhyām madanāturebhyaḥ
Ablativemadanāturāt madanāturābhyām madanāturebhyaḥ
Genitivemadanāturasya madanāturayoḥ madanāturāṇām
Locativemadanāture madanāturayoḥ madanātureṣu

Compound madanātura -

Adverb -madanāturam -madanāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria