Declension table of ?madanātura

Deva

MasculineSingularDualPlural
Nominativemadanāturaḥ madanāturau madanāturāḥ
Vocativemadanātura madanāturau madanāturāḥ
Accusativemadanāturam madanāturau madanāturān
Instrumentalmadanātureṇa madanāturābhyām madanāturaiḥ madanāturebhiḥ
Dativemadanāturāya madanāturābhyām madanāturebhyaḥ
Ablativemadanāturāt madanāturābhyām madanāturebhyaḥ
Genitivemadanāturasya madanāturayoḥ madanāturāṇām
Locativemadanāture madanāturayoḥ madanātureṣu

Compound madanātura -

Adverb -madanāturam -madanāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria