Declension table of madanāntaka

Deva

MasculineSingularDualPlural
Nominativemadanāntakaḥ madanāntakau madanāntakāḥ
Vocativemadanāntaka madanāntakau madanāntakāḥ
Accusativemadanāntakam madanāntakau madanāntakān
Instrumentalmadanāntakena madanāntakābhyām madanāntakaiḥ madanāntakebhiḥ
Dativemadanāntakāya madanāntakābhyām madanāntakebhyaḥ
Ablativemadanāntakāt madanāntakābhyām madanāntakebhyaḥ
Genitivemadanāntakasya madanāntakayoḥ madanāntakānām
Locativemadanāntake madanāntakayoḥ madanāntakeṣu

Compound madanāntaka -

Adverb -madanāntakam -madanāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria