Declension table of ?madanācārya

Deva

MasculineSingularDualPlural
Nominativemadanācāryaḥ madanācāryau madanācāryāḥ
Vocativemadanācārya madanācāryau madanācāryāḥ
Accusativemadanācāryam madanācāryau madanācāryān
Instrumentalmadanācāryeṇa madanācāryābhyām madanācāryaiḥ madanācāryebhiḥ
Dativemadanācāryāya madanācāryābhyām madanācāryebhyaḥ
Ablativemadanācāryāt madanācāryābhyām madanācāryebhyaḥ
Genitivemadanācāryasya madanācāryayoḥ madanācāryāṇām
Locativemadanācārye madanācāryayoḥ madanācāryeṣu

Compound madanācārya -

Adverb -madanācāryam -madanācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria