Declension table of ?madamohitā

Deva

FeminineSingularDualPlural
Nominativemadamohitā madamohite madamohitāḥ
Vocativemadamohite madamohite madamohitāḥ
Accusativemadamohitām madamohite madamohitāḥ
Instrumentalmadamohitayā madamohitābhyām madamohitābhiḥ
Dativemadamohitāyai madamohitābhyām madamohitābhyaḥ
Ablativemadamohitāyāḥ madamohitābhyām madamohitābhyaḥ
Genitivemadamohitāyāḥ madamohitayoḥ madamohitānām
Locativemadamohitāyām madamohitayoḥ madamohitāsu

Adverb -madamohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria