Declension table of ?madamohita

Deva

NeuterSingularDualPlural
Nominativemadamohitam madamohite madamohitāni
Vocativemadamohita madamohite madamohitāni
Accusativemadamohitam madamohite madamohitāni
Instrumentalmadamohitena madamohitābhyām madamohitaiḥ
Dativemadamohitāya madamohitābhyām madamohitebhyaḥ
Ablativemadamohitāt madamohitābhyām madamohitebhyaḥ
Genitivemadamohitasya madamohitayoḥ madamohitānām
Locativemadamohite madamohitayoḥ madamohiteṣu

Compound madamohita -

Adverb -madamohitam -madamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria