Declension table of ?madakāraṇa

Deva

NeuterSingularDualPlural
Nominativemadakāraṇam madakāraṇe madakāraṇāni
Vocativemadakāraṇa madakāraṇe madakāraṇāni
Accusativemadakāraṇam madakāraṇe madakāraṇāni
Instrumentalmadakāraṇena madakāraṇābhyām madakāraṇaiḥ
Dativemadakāraṇāya madakāraṇābhyām madakāraṇebhyaḥ
Ablativemadakāraṇāt madakāraṇābhyām madakāraṇebhyaḥ
Genitivemadakāraṇasya madakāraṇayoḥ madakāraṇānām
Locativemadakāraṇe madakāraṇayoḥ madakāraṇeṣu

Compound madakāraṇa -

Adverb -madakāraṇam -madakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria