Declension table of madahetu

Deva

MasculineSingularDualPlural
Nominativemadahetuḥ madahetū madahetavaḥ
Vocativemadaheto madahetū madahetavaḥ
Accusativemadahetum madahetū madahetūn
Instrumentalmadahetunā madahetubhyām madahetubhiḥ
Dativemadahetave madahetubhyām madahetubhyaḥ
Ablativemadahetoḥ madahetubhyām madahetubhyaḥ
Genitivemadahetoḥ madahetvoḥ madahetūnām
Locativemadahetau madahetvoḥ madahetuṣu

Compound madahetu -

Adverb -madahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria