Declension table of ?madahastinī

Deva

FeminineSingularDualPlural
Nominativemadahastinī madahastinyau madahastinyaḥ
Vocativemadahastini madahastinyau madahastinyaḥ
Accusativemadahastinīm madahastinyau madahastinīḥ
Instrumentalmadahastinyā madahastinībhyām madahastinībhiḥ
Dativemadahastinyai madahastinībhyām madahastinībhyaḥ
Ablativemadahastinyāḥ madahastinībhyām madahastinībhyaḥ
Genitivemadahastinyāḥ madahastinyoḥ madahastinīnām
Locativemadahastinyām madahastinyoḥ madahastinīṣu

Compound madahastini - madahastinī -

Adverb -madahastini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria