Declension table of ?madāvatā

Deva

FeminineSingularDualPlural
Nominativemadāvatā madāvate madāvatāḥ
Vocativemadāvate madāvate madāvatāḥ
Accusativemadāvatām madāvate madāvatāḥ
Instrumentalmadāvatayā madāvatābhyām madāvatābhiḥ
Dativemadāvatāyai madāvatābhyām madāvatābhyaḥ
Ablativemadāvatāyāḥ madāvatābhyām madāvatābhyaḥ
Genitivemadāvatāyāḥ madāvatayoḥ madāvatānām
Locativemadāvatāyām madāvatayoḥ madāvatāsu

Adverb -madāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria