Declension table of ?madāvat

Deva

MasculineSingularDualPlural
Nominativemadāvān madāvantau madāvantaḥ
Vocativemadāvan madāvantau madāvantaḥ
Accusativemadāvantam madāvantau madāvataḥ
Instrumentalmadāvatā madāvadbhyām madāvadbhiḥ
Dativemadāvate madāvadbhyām madāvadbhyaḥ
Ablativemadāvataḥ madāvadbhyām madāvadbhyaḥ
Genitivemadāvataḥ madāvatoḥ madāvatām
Locativemadāvati madāvatoḥ madāvatsu

Compound madāvat -

Adverb -madāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria