Declension table of ?madātyayitā

Deva

FeminineSingularDualPlural
Nominativemadātyayitā madātyayite madātyayitāḥ
Vocativemadātyayite madātyayite madātyayitāḥ
Accusativemadātyayitām madātyayite madātyayitāḥ
Instrumentalmadātyayitayā madātyayitābhyām madātyayitābhiḥ
Dativemadātyayitāyai madātyayitābhyām madātyayitābhyaḥ
Ablativemadātyayitāyāḥ madātyayitābhyām madātyayitābhyaḥ
Genitivemadātyayitāyāḥ madātyayitayoḥ madātyayitānām
Locativemadātyayitāyām madātyayitayoḥ madātyayitāsu

Adverb -madātyayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria