Declension table of ?madātyayita

Deva

NeuterSingularDualPlural
Nominativemadātyayitam madātyayite madātyayitāni
Vocativemadātyayita madātyayite madātyayitāni
Accusativemadātyayitam madātyayite madātyayitāni
Instrumentalmadātyayitena madātyayitābhyām madātyayitaiḥ
Dativemadātyayitāya madātyayitābhyām madātyayitebhyaḥ
Ablativemadātyayitāt madātyayitābhyām madātyayitebhyaḥ
Genitivemadātyayitasya madātyayitayoḥ madātyayitānām
Locativemadātyayite madātyayitayoḥ madātyayiteṣu

Compound madātyayita -

Adverb -madātyayitam -madātyayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria