Declension table of ?madātyaya

Deva

MasculineSingularDualPlural
Nominativemadātyayaḥ madātyayau madātyayāḥ
Vocativemadātyaya madātyayau madātyayāḥ
Accusativemadātyayam madātyayau madātyayān
Instrumentalmadātyayena madātyayābhyām madātyayaiḥ madātyayebhiḥ
Dativemadātyayāya madātyayābhyām madātyayebhyaḥ
Ablativemadātyayāt madātyayābhyām madātyayebhyaḥ
Genitivemadātyayasya madātyayayoḥ madātyayānām
Locativemadātyaye madātyayayoḥ madātyayeṣu

Compound madātyaya -

Adverb -madātyayam -madātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria