Declension table of ?madātaṅka

Deva

MasculineSingularDualPlural
Nominativemadātaṅkaḥ madātaṅkau madātaṅkāḥ
Vocativemadātaṅka madātaṅkau madātaṅkāḥ
Accusativemadātaṅkam madātaṅkau madātaṅkān
Instrumentalmadātaṅkena madātaṅkābhyām madātaṅkaiḥ madātaṅkebhiḥ
Dativemadātaṅkāya madātaṅkābhyām madātaṅkebhyaḥ
Ablativemadātaṅkāt madātaṅkābhyām madātaṅkebhyaḥ
Genitivemadātaṅkasya madātaṅkayoḥ madātaṅkānām
Locativemadātaṅke madātaṅkayoḥ madātaṅkeṣu

Compound madātaṅka -

Adverb -madātaṅkam -madātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria