Declension table of ?madāndhā

Deva

FeminineSingularDualPlural
Nominativemadāndhā madāndhe madāndhāḥ
Vocativemadāndhe madāndhe madāndhāḥ
Accusativemadāndhām madāndhe madāndhāḥ
Instrumentalmadāndhayā madāndhābhyām madāndhābhiḥ
Dativemadāndhāyai madāndhābhyām madāndhābhyaḥ
Ablativemadāndhāyāḥ madāndhābhyām madāndhābhyaḥ
Genitivemadāndhāyāḥ madāndhayoḥ madāndhānām
Locativemadāndhāyām madāndhayoḥ madāndhāsu

Adverb -madāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria