Declension table of madāndha

Deva

NeuterSingularDualPlural
Nominativemadāndham madāndhe madāndhāni
Vocativemadāndha madāndhe madāndhāni
Accusativemadāndham madāndhe madāndhāni
Instrumentalmadāndhena madāndhābhyām madāndhaiḥ
Dativemadāndhāya madāndhābhyām madāndhebhyaḥ
Ablativemadāndhāt madāndhābhyām madāndhebhyaḥ
Genitivemadāndhasya madāndhayoḥ madāndhānām
Locativemadāndhe madāndhayoḥ madāndheṣu

Compound madāndha -

Adverb -madāndham -madāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria