Declension table of madāndha

Deva

MasculineSingularDualPlural
Nominativemadāndhaḥ madāndhau madāndhāḥ
Vocativemadāndha madāndhau madāndhāḥ
Accusativemadāndham madāndhau madāndhān
Instrumentalmadāndhena madāndhābhyām madāndhaiḥ madāndhebhiḥ
Dativemadāndhāya madāndhābhyām madāndhebhyaḥ
Ablativemadāndhāt madāndhābhyām madāndhebhyaḥ
Genitivemadāndhasya madāndhayoḥ madāndhānām
Locativemadāndhe madāndhayoḥ madāndheṣu

Compound madāndha -

Adverb -madāndham -madāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria