Declension table of madāmada

Deva

MasculineSingularDualPlural
Nominativemadāmadaḥ madāmadau madāmadāḥ
Vocativemadāmada madāmadau madāmadāḥ
Accusativemadāmadam madāmadau madāmadān
Instrumentalmadāmadena madāmadābhyām madāmadaiḥ madāmadebhiḥ
Dativemadāmadāya madāmadābhyām madāmadebhyaḥ
Ablativemadāmadāt madāmadābhyām madāmadebhyaḥ
Genitivemadāmadasya madāmadayoḥ madāmadānām
Locativemadāmade madāmadayoḥ madāmadeṣu

Compound madāmada -

Adverb -madāmadam -madāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria