Declension table of ?madālasacampū

Deva

FeminineSingularDualPlural
Nominativemadālasacampūḥ madālasacampuvau madālasacampuvaḥ
Vocativemadālasacampūḥ madālasacampu madālasacampuvau madālasacampuvaḥ
Accusativemadālasacampuvam madālasacampuvau madālasacampuvaḥ
Instrumentalmadālasacampuvā madālasacampūbhyām madālasacampūbhiḥ
Dativemadālasacampuvai madālasacampuve madālasacampūbhyām madālasacampūbhyaḥ
Ablativemadālasacampuvāḥ madālasacampuvaḥ madālasacampūbhyām madālasacampūbhyaḥ
Genitivemadālasacampuvāḥ madālasacampuvaḥ madālasacampuvoḥ madālasacampūnām madālasacampuvām
Locativemadālasacampuvi madālasacampuvām madālasacampuvoḥ madālasacampūṣu

Compound madālasacampū -

Adverb -madālasacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria