Declension table of ?madālasāpariṇaya

Deva

MasculineSingularDualPlural
Nominativemadālasāpariṇayaḥ madālasāpariṇayau madālasāpariṇayāḥ
Vocativemadālasāpariṇaya madālasāpariṇayau madālasāpariṇayāḥ
Accusativemadālasāpariṇayam madālasāpariṇayau madālasāpariṇayān
Instrumentalmadālasāpariṇayena madālasāpariṇayābhyām madālasāpariṇayaiḥ madālasāpariṇayebhiḥ
Dativemadālasāpariṇayāya madālasāpariṇayābhyām madālasāpariṇayebhyaḥ
Ablativemadālasāpariṇayāt madālasāpariṇayābhyām madālasāpariṇayebhyaḥ
Genitivemadālasāpariṇayasya madālasāpariṇayayoḥ madālasāpariṇayānām
Locativemadālasāpariṇaye madālasāpariṇayayoḥ madālasāpariṇayeṣu

Compound madālasāpariṇaya -

Adverb -madālasāpariṇayam -madālasāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria