Declension table of ?madālasa

Deva

MasculineSingularDualPlural
Nominativemadālasaḥ madālasau madālasāḥ
Vocativemadālasa madālasau madālasāḥ
Accusativemadālasam madālasau madālasān
Instrumentalmadālasena madālasābhyām madālasaiḥ madālasebhiḥ
Dativemadālasāya madālasābhyām madālasebhyaḥ
Ablativemadālasāt madālasābhyām madālasebhyaḥ
Genitivemadālasasya madālasayoḥ madālasānām
Locativemadālase madālasayoḥ madālaseṣu

Compound madālasa -

Adverb -madālasam -madālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria