Declension table of ?māñjiṣṭhika

Deva

MasculineSingularDualPlural
Nominativemāñjiṣṭhikaḥ māñjiṣṭhikau māñjiṣṭhikāḥ
Vocativemāñjiṣṭhika māñjiṣṭhikau māñjiṣṭhikāḥ
Accusativemāñjiṣṭhikam māñjiṣṭhikau māñjiṣṭhikān
Instrumentalmāñjiṣṭhikena māñjiṣṭhikābhyām māñjiṣṭhikaiḥ māñjiṣṭhikebhiḥ
Dativemāñjiṣṭhikāya māñjiṣṭhikābhyām māñjiṣṭhikebhyaḥ
Ablativemāñjiṣṭhikāt māñjiṣṭhikābhyām māñjiṣṭhikebhyaḥ
Genitivemāñjiṣṭhikasya māñjiṣṭhikayoḥ māñjiṣṭhikānām
Locativemāñjiṣṭhike māñjiṣṭhikayoḥ māñjiṣṭhikeṣu

Compound māñjiṣṭhika -

Adverb -māñjiṣṭhikam -māñjiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria