Declension table of ?māñjiṣṭhaka

Deva

NeuterSingularDualPlural
Nominativemāñjiṣṭhakam māñjiṣṭhake māñjiṣṭhakāni
Vocativemāñjiṣṭhaka māñjiṣṭhake māñjiṣṭhakāni
Accusativemāñjiṣṭhakam māñjiṣṭhake māñjiṣṭhakāni
Instrumentalmāñjiṣṭhakena māñjiṣṭhakābhyām māñjiṣṭhakaiḥ
Dativemāñjiṣṭhakāya māñjiṣṭhakābhyām māñjiṣṭhakebhyaḥ
Ablativemāñjiṣṭhakāt māñjiṣṭhakābhyām māñjiṣṭhakebhyaḥ
Genitivemāñjiṣṭhakasya māñjiṣṭhakayoḥ māñjiṣṭhakānām
Locativemāñjiṣṭhake māñjiṣṭhakayoḥ māñjiṣṭhakeṣu

Compound māñjiṣṭhaka -

Adverb -māñjiṣṭhakam -māñjiṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria