Declension table of ?māñjiṣṭhaka

Deva

MasculineSingularDualPlural
Nominativemāñjiṣṭhakaḥ māñjiṣṭhakau māñjiṣṭhakāḥ
Vocativemāñjiṣṭhaka māñjiṣṭhakau māñjiṣṭhakāḥ
Accusativemāñjiṣṭhakam māñjiṣṭhakau māñjiṣṭhakān
Instrumentalmāñjiṣṭhakena māñjiṣṭhakābhyām māñjiṣṭhakaiḥ māñjiṣṭhakebhiḥ
Dativemāñjiṣṭhakāya māñjiṣṭhakābhyām māñjiṣṭhakebhyaḥ
Ablativemāñjiṣṭhakāt māñjiṣṭhakābhyām māñjiṣṭhakebhyaḥ
Genitivemāñjiṣṭhakasya māñjiṣṭhakayoḥ māñjiṣṭhakānām
Locativemāñjiṣṭhake māñjiṣṭhakayoḥ māñjiṣṭhakeṣu

Compound māñjiṣṭhaka -

Adverb -māñjiṣṭhakam -māñjiṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria