Declension table of māñjiṣṭha

Deva

NeuterSingularDualPlural
Nominativemāñjiṣṭham māñjiṣṭhe māñjiṣṭhāni
Vocativemāñjiṣṭha māñjiṣṭhe māñjiṣṭhāni
Accusativemāñjiṣṭham māñjiṣṭhe māñjiṣṭhāni
Instrumentalmāñjiṣṭhena māñjiṣṭhābhyām māñjiṣṭhaiḥ
Dativemāñjiṣṭhāya māñjiṣṭhābhyām māñjiṣṭhebhyaḥ
Ablativemāñjiṣṭhāt māñjiṣṭhābhyām māñjiṣṭhebhyaḥ
Genitivemāñjiṣṭhasya māñjiṣṭhayoḥ māñjiṣṭhānām
Locativemāñjiṣṭhe māñjiṣṭhayoḥ māñjiṣṭheṣu

Compound māñjiṣṭha -

Adverb -māñjiṣṭham -māñjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria